Declension table of ?tvagasthiśeṣa

Deva

NeuterSingularDualPlural
Nominativetvagasthiśeṣam tvagasthiśeṣe tvagasthiśeṣāṇi
Vocativetvagasthiśeṣa tvagasthiśeṣe tvagasthiśeṣāṇi
Accusativetvagasthiśeṣam tvagasthiśeṣe tvagasthiśeṣāṇi
Instrumentaltvagasthiśeṣeṇa tvagasthiśeṣābhyām tvagasthiśeṣaiḥ
Dativetvagasthiśeṣāya tvagasthiśeṣābhyām tvagasthiśeṣebhyaḥ
Ablativetvagasthiśeṣāt tvagasthiśeṣābhyām tvagasthiśeṣebhyaḥ
Genitivetvagasthiśeṣasya tvagasthiśeṣayoḥ tvagasthiśeṣāṇām
Locativetvagasthiśeṣe tvagasthiśeṣayoḥ tvagasthiśeṣeṣu

Compound tvagasthiśeṣa -

Adverb -tvagasthiśeṣam -tvagasthiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria