Declension table of ?tvagasthiśeṣa

Deva

MasculineSingularDualPlural
Nominativetvagasthiśeṣaḥ tvagasthiśeṣau tvagasthiśeṣāḥ
Vocativetvagasthiśeṣa tvagasthiśeṣau tvagasthiśeṣāḥ
Accusativetvagasthiśeṣam tvagasthiśeṣau tvagasthiśeṣān
Instrumentaltvagasthiśeṣeṇa tvagasthiśeṣābhyām tvagasthiśeṣaiḥ tvagasthiśeṣebhiḥ
Dativetvagasthiśeṣāya tvagasthiśeṣābhyām tvagasthiśeṣebhyaḥ
Ablativetvagasthiśeṣāt tvagasthiśeṣābhyām tvagasthiśeṣebhyaḥ
Genitivetvagasthiśeṣasya tvagasthiśeṣayoḥ tvagasthiśeṣāṇām
Locativetvagasthiśeṣe tvagasthiśeṣayoḥ tvagasthiśeṣeṣu

Compound tvagasthiśeṣa -

Adverb -tvagasthiśeṣam -tvagasthiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria