Declension table of ?tvagasthibhūtā

Deva

FeminineSingularDualPlural
Nominativetvagasthibhūtā tvagasthibhūte tvagasthibhūtāḥ
Vocativetvagasthibhūte tvagasthibhūte tvagasthibhūtāḥ
Accusativetvagasthibhūtām tvagasthibhūte tvagasthibhūtāḥ
Instrumentaltvagasthibhūtayā tvagasthibhūtābhyām tvagasthibhūtābhiḥ
Dativetvagasthibhūtāyai tvagasthibhūtābhyām tvagasthibhūtābhyaḥ
Ablativetvagasthibhūtāyāḥ tvagasthibhūtābhyām tvagasthibhūtābhyaḥ
Genitivetvagasthibhūtāyāḥ tvagasthibhūtayoḥ tvagasthibhūtānām
Locativetvagasthibhūtāyām tvagasthibhūtayoḥ tvagasthibhūtāsu

Adverb -tvagasthibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria