Declension table of ?tvagasthibhūta

Deva

NeuterSingularDualPlural
Nominativetvagasthibhūtam tvagasthibhūte tvagasthibhūtāni
Vocativetvagasthibhūta tvagasthibhūte tvagasthibhūtāni
Accusativetvagasthibhūtam tvagasthibhūte tvagasthibhūtāni
Instrumentaltvagasthibhūtena tvagasthibhūtābhyām tvagasthibhūtaiḥ
Dativetvagasthibhūtāya tvagasthibhūtābhyām tvagasthibhūtebhyaḥ
Ablativetvagasthibhūtāt tvagasthibhūtābhyām tvagasthibhūtebhyaḥ
Genitivetvagasthibhūtasya tvagasthibhūtayoḥ tvagasthibhūtānām
Locativetvagasthibhūte tvagasthibhūtayoḥ tvagasthibhūteṣu

Compound tvagasthibhūta -

Adverb -tvagasthibhūtam -tvagasthibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria