Declension table of ?tvagākṣīrī

Deva

FeminineSingularDualPlural
Nominativetvagākṣīrī tvagākṣīryau tvagākṣīryaḥ
Vocativetvagākṣīri tvagākṣīryau tvagākṣīryaḥ
Accusativetvagākṣīrīm tvagākṣīryau tvagākṣīrīḥ
Instrumentaltvagākṣīryā tvagākṣīrībhyām tvagākṣīrībhiḥ
Dativetvagākṣīryai tvagākṣīrībhyām tvagākṣīrībhyaḥ
Ablativetvagākṣīryāḥ tvagākṣīrībhyām tvagākṣīrībhyaḥ
Genitivetvagākṣīryāḥ tvagākṣīryoḥ tvagākṣīrīṇām
Locativetvagākṣīryām tvagākṣīryoḥ tvagākṣīrīṣu

Compound tvagākṣīri - tvagākṣīrī -

Adverb -tvagākṣīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria