Declension table of ?tvaṅmāṃsāsthimaya

Deva

NeuterSingularDualPlural
Nominativetvaṅmāṃsāsthimayam tvaṅmāṃsāsthimaye tvaṅmāṃsāsthimayāni
Vocativetvaṅmāṃsāsthimaya tvaṅmāṃsāsthimaye tvaṅmāṃsāsthimayāni
Accusativetvaṅmāṃsāsthimayam tvaṅmāṃsāsthimaye tvaṅmāṃsāsthimayāni
Instrumentaltvaṅmāṃsāsthimayena tvaṅmāṃsāsthimayābhyām tvaṅmāṃsāsthimayaiḥ
Dativetvaṅmāṃsāsthimayāya tvaṅmāṃsāsthimayābhyām tvaṅmāṃsāsthimayebhyaḥ
Ablativetvaṅmāṃsāsthimayāt tvaṅmāṃsāsthimayābhyām tvaṅmāṃsāsthimayebhyaḥ
Genitivetvaṅmāṃsāsthimayasya tvaṅmāṃsāsthimayayoḥ tvaṅmāṃsāsthimayānām
Locativetvaṅmāṃsāsthimaye tvaṅmāṃsāsthimayayoḥ tvaṅmāṃsāsthimayeṣu

Compound tvaṅmāṃsāsthimaya -

Adverb -tvaṅmāṃsāsthimayam -tvaṅmāṃsāsthimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria