Declension table of ?tvaṅmāṃsāsthimaya

Deva

MasculineSingularDualPlural
Nominativetvaṅmāṃsāsthimayaḥ tvaṅmāṃsāsthimayau tvaṅmāṃsāsthimayāḥ
Vocativetvaṅmāṃsāsthimaya tvaṅmāṃsāsthimayau tvaṅmāṃsāsthimayāḥ
Accusativetvaṅmāṃsāsthimayam tvaṅmāṃsāsthimayau tvaṅmāṃsāsthimayān
Instrumentaltvaṅmāṃsāsthimayena tvaṅmāṃsāsthimayābhyām tvaṅmāṃsāsthimayaiḥ tvaṅmāṃsāsthimayebhiḥ
Dativetvaṅmāṃsāsthimayāya tvaṅmāṃsāsthimayābhyām tvaṅmāṃsāsthimayebhyaḥ
Ablativetvaṅmāṃsāsthimayāt tvaṅmāṃsāsthimayābhyām tvaṅmāṃsāsthimayebhyaḥ
Genitivetvaṅmāṃsāsthimayasya tvaṅmāṃsāsthimayayoḥ tvaṅmāṃsāsthimayānām
Locativetvaṅmāṃsāsthimaye tvaṅmāṃsāsthimayayoḥ tvaṅmāṃsāsthimayeṣu

Compound tvaṅmāṃsāsthimaya -

Adverb -tvaṅmāṃsāsthimayam -tvaṅmāṃsāsthimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria