Declension table of ?tvadviyoga

Deva

MasculineSingularDualPlural
Nominativetvadviyogaḥ tvadviyogau tvadviyogāḥ
Vocativetvadviyoga tvadviyogau tvadviyogāḥ
Accusativetvadviyogam tvadviyogau tvadviyogān
Instrumentaltvadviyogena tvadviyogābhyām tvadviyogaiḥ tvadviyogebhiḥ
Dativetvadviyogāya tvadviyogābhyām tvadviyogebhyaḥ
Ablativetvadviyogāt tvadviyogābhyām tvadviyogebhyaḥ
Genitivetvadviyogasya tvadviyogayoḥ tvadviyogānām
Locativetvadviyoge tvadviyogayoḥ tvadviyogeṣu

Compound tvadviyoga -

Adverb -tvadviyogam -tvadviyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria