Declension table of ?tvadvivācana

Deva

NeuterSingularDualPlural
Nominativetvadvivācanam tvadvivācane tvadvivācanāni
Vocativetvadvivācana tvadvivācane tvadvivācanāni
Accusativetvadvivācanam tvadvivācane tvadvivācanāni
Instrumentaltvadvivācanena tvadvivācanābhyām tvadvivācanaiḥ
Dativetvadvivācanāya tvadvivācanābhyām tvadvivācanebhyaḥ
Ablativetvadvivācanāt tvadvivācanābhyām tvadvivācanebhyaḥ
Genitivetvadvivācanasya tvadvivācanayoḥ tvadvivācanānām
Locativetvadvivācane tvadvivācanayoḥ tvadvivācaneṣu

Compound tvadvivācana -

Adverb -tvadvivācanam -tvadvivācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria