Declension table of ?tvadvidhā

Deva

FeminineSingularDualPlural
Nominativetvadvidhā tvadvidhe tvadvidhāḥ
Vocativetvadvidhe tvadvidhe tvadvidhāḥ
Accusativetvadvidhām tvadvidhe tvadvidhāḥ
Instrumentaltvadvidhayā tvadvidhābhyām tvadvidhābhiḥ
Dativetvadvidhāyai tvadvidhābhyām tvadvidhābhyaḥ
Ablativetvadvidhāyāḥ tvadvidhābhyām tvadvidhābhyaḥ
Genitivetvadvidhāyāḥ tvadvidhayoḥ tvadvidhānām
Locativetvadvidhāyām tvadvidhayoḥ tvadvidhāsu

Adverb -tvadvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria