Declension table of ?tvadvidha

Deva

MasculineSingularDualPlural
Nominativetvadvidhaḥ tvadvidhau tvadvidhāḥ
Vocativetvadvidha tvadvidhau tvadvidhāḥ
Accusativetvadvidham tvadvidhau tvadvidhān
Instrumentaltvadvidhena tvadvidhābhyām tvadvidhaiḥ tvadvidhebhiḥ
Dativetvadvidhāya tvadvidhābhyām tvadvidhebhyaḥ
Ablativetvadvidhāt tvadvidhābhyām tvadvidhebhyaḥ
Genitivetvadvidhasya tvadvidhayoḥ tvadvidhānām
Locativetvadvidhe tvadvidhayoḥ tvadvidheṣu

Compound tvadvidha -

Adverb -tvadvidham -tvadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria