Declension table of tvadīya

Deva

MasculineSingularDualPlural
Nominativetvadīyaḥ tvadīyau tvadīyāḥ
Vocativetvadīya tvadīyau tvadīyāḥ
Accusativetvadīyam tvadīyau tvadīyān
Instrumentaltvadīyena tvadīyābhyām tvadīyaiḥ tvadīyebhiḥ
Dativetvadīyāya tvadīyābhyām tvadīyebhyaḥ
Ablativetvadīyāt tvadīyābhyām tvadīyebhyaḥ
Genitivetvadīyasya tvadīyayoḥ tvadīyānām
Locativetvadīye tvadīyayoḥ tvadīyeṣu

Compound tvadīya -

Adverb -tvadīyam -tvadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria