Declension table of ?tvaddhitā

Deva

FeminineSingularDualPlural
Nominativetvaddhitā tvaddhite tvaddhitāḥ
Vocativetvaddhite tvaddhite tvaddhitāḥ
Accusativetvaddhitām tvaddhite tvaddhitāḥ
Instrumentaltvaddhitayā tvaddhitābhyām tvaddhitābhiḥ
Dativetvaddhitāyai tvaddhitābhyām tvaddhitābhyaḥ
Ablativetvaddhitāyāḥ tvaddhitābhyām tvaddhitābhyaḥ
Genitivetvaddhitāyāḥ tvaddhitayoḥ tvaddhitānām
Locativetvaddhitāyām tvaddhitayoḥ tvaddhitāsu

Adverb -tvaddhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria