Declension table of ?tvaddhita

Deva

NeuterSingularDualPlural
Nominativetvaddhitam tvaddhite tvaddhitāni
Vocativetvaddhita tvaddhite tvaddhitāni
Accusativetvaddhitam tvaddhite tvaddhitāni
Instrumentaltvaddhitena tvaddhitābhyām tvaddhitaiḥ
Dativetvaddhitāya tvaddhitābhyām tvaddhitebhyaḥ
Ablativetvaddhitāt tvaddhitābhyām tvaddhitebhyaḥ
Genitivetvaddhitasya tvaddhitayoḥ tvaddhitānām
Locativetvaddhite tvaddhitayoḥ tvaddhiteṣu

Compound tvaddhita -

Adverb -tvaddhitam -tvaddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria