Declension table of ?tvaddhita

Deva

MasculineSingularDualPlural
Nominativetvaddhitaḥ tvaddhitau tvaddhitāḥ
Vocativetvaddhita tvaddhitau tvaddhitāḥ
Accusativetvaddhitam tvaddhitau tvaddhitān
Instrumentaltvaddhitena tvaddhitābhyām tvaddhitaiḥ tvaddhitebhiḥ
Dativetvaddhitāya tvaddhitābhyām tvaddhitebhyaḥ
Ablativetvaddhitāt tvaddhitābhyām tvaddhitebhyaḥ
Genitivetvaddhitasya tvaddhitayoḥ tvaddhitānām
Locativetvaddhite tvaddhitayoḥ tvaddhiteṣu

Compound tvaddhita -

Adverb -tvaddhitam -tvaddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria