Declension table of ?tvadbhaya

Deva

NeuterSingularDualPlural
Nominativetvadbhayam tvadbhaye tvadbhayāni
Vocativetvadbhaya tvadbhaye tvadbhayāni
Accusativetvadbhayam tvadbhaye tvadbhayāni
Instrumentaltvadbhayena tvadbhayābhyām tvadbhayaiḥ
Dativetvadbhayāya tvadbhayābhyām tvadbhayebhyaḥ
Ablativetvadbhayāt tvadbhayābhyām tvadbhayebhyaḥ
Genitivetvadbhayasya tvadbhayayoḥ tvadbhayānām
Locativetvadbhaye tvadbhayayoḥ tvadbhayeṣu

Compound tvadbhaya -

Adverb -tvadbhayam -tvadbhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria