Declension table of ?tvacita

Deva

NeuterSingularDualPlural
Nominativetvacitam tvacite tvacitāni
Vocativetvacita tvacite tvacitāni
Accusativetvacitam tvacite tvacitāni
Instrumentaltvacitena tvacitābhyām tvacitaiḥ
Dativetvacitāya tvacitābhyām tvacitebhyaḥ
Ablativetvacitāt tvacitābhyām tvacitebhyaḥ
Genitivetvacitasya tvacitayoḥ tvacitānām
Locativetvacite tvacitayoḥ tvaciteṣu

Compound tvacita -

Adverb -tvacitam -tvacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria