Declension table of ?tvaciṣṭha

Deva

NeuterSingularDualPlural
Nominativetvaciṣṭham tvaciṣṭhe tvaciṣṭhāni
Vocativetvaciṣṭha tvaciṣṭhe tvaciṣṭhāni
Accusativetvaciṣṭham tvaciṣṭhe tvaciṣṭhāni
Instrumentaltvaciṣṭhena tvaciṣṭhābhyām tvaciṣṭhaiḥ
Dativetvaciṣṭhāya tvaciṣṭhābhyām tvaciṣṭhebhyaḥ
Ablativetvaciṣṭhāt tvaciṣṭhābhyām tvaciṣṭhebhyaḥ
Genitivetvaciṣṭhasya tvaciṣṭhayoḥ tvaciṣṭhānām
Locativetvaciṣṭhe tvaciṣṭhayoḥ tvaciṣṭheṣu

Compound tvaciṣṭha -

Adverb -tvaciṣṭham -tvaciṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria