Declension table of ?tvāvat

Deva

MasculineSingularDualPlural
Nominativetvāvān tvāvantau tvāvantaḥ
Vocativetvāvan tvāvantau tvāvantaḥ
Accusativetvāvantam tvāvantau tvāvataḥ
Instrumentaltvāvatā tvāvadbhyām tvāvadbhiḥ
Dativetvāvate tvāvadbhyām tvāvadbhyaḥ
Ablativetvāvataḥ tvāvadbhyām tvāvadbhyaḥ
Genitivetvāvataḥ tvāvatoḥ tvāvatām
Locativetvāvati tvāvatoḥ tvāvatsu

Compound tvāvat -

Adverb -tvāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria