Declension table of ?tvāvṛdhā

Deva

FeminineSingularDualPlural
Nominativetvāvṛdhā tvāvṛdhe tvāvṛdhāḥ
Vocativetvāvṛdhe tvāvṛdhe tvāvṛdhāḥ
Accusativetvāvṛdhām tvāvṛdhe tvāvṛdhāḥ
Instrumentaltvāvṛdhayā tvāvṛdhābhyām tvāvṛdhābhiḥ
Dativetvāvṛdhāyai tvāvṛdhābhyām tvāvṛdhābhyaḥ
Ablativetvāvṛdhāyāḥ tvāvṛdhābhyām tvāvṛdhābhyaḥ
Genitivetvāvṛdhāyāḥ tvāvṛdhayoḥ tvāvṛdhānām
Locativetvāvṛdhāyām tvāvṛdhayoḥ tvāvṛdhāsu

Adverb -tvāvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria