Declension table of ?tvādūtā

Deva

FeminineSingularDualPlural
Nominativetvādūtā tvādūte tvādūtāḥ
Vocativetvādūte tvādūte tvādūtāḥ
Accusativetvādūtām tvādūte tvādūtāḥ
Instrumentaltvādūtayā tvādūtābhyām tvādūtābhiḥ
Dativetvādūtāyai tvādūtābhyām tvādūtābhyaḥ
Ablativetvādūtāyāḥ tvādūtābhyām tvādūtābhyaḥ
Genitivetvādūtāyāḥ tvādūtayoḥ tvādūtānām
Locativetvādūtāyām tvādūtayoḥ tvādūtāsu

Adverb -tvādūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria