Declension table of ?tvādūta

Deva

NeuterSingularDualPlural
Nominativetvādūtam tvādūte tvādūtāni
Vocativetvādūta tvādūte tvādūtāni
Accusativetvādūtam tvādūte tvādūtāni
Instrumentaltvādūtena tvādūtābhyām tvādūtaiḥ
Dativetvādūtāya tvādūtābhyām tvādūtebhyaḥ
Ablativetvādūtāt tvādūtābhyām tvādūtebhyaḥ
Genitivetvādūtasya tvādūtayoḥ tvādūtānām
Locativetvādūte tvādūtayoḥ tvādūteṣu

Compound tvādūta -

Adverb -tvādūtam -tvādūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria