Declension table of ?tvādūta

Deva

MasculineSingularDualPlural
Nominativetvādūtaḥ tvādūtau tvādūtāḥ
Vocativetvādūta tvādūtau tvādūtāḥ
Accusativetvādūtam tvādūtau tvādūtān
Instrumentaltvādūtena tvādūtābhyām tvādūtaiḥ tvādūtebhiḥ
Dativetvādūtāya tvādūtābhyām tvādūtebhyaḥ
Ablativetvādūtāt tvādūtābhyām tvādūtebhyaḥ
Genitivetvādūtasya tvādūtayoḥ tvādūtānām
Locativetvādūte tvādūtayoḥ tvādūteṣu

Compound tvādūta -

Adverb -tvādūtam -tvādūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria