Declension table of ?tvādattā

Deva

FeminineSingularDualPlural
Nominativetvādattā tvādatte tvādattāḥ
Vocativetvādatte tvādatte tvādattāḥ
Accusativetvādattām tvādatte tvādattāḥ
Instrumentaltvādattayā tvādattābhyām tvādattābhiḥ
Dativetvādattāyai tvādattābhyām tvādattābhyaḥ
Ablativetvādattāyāḥ tvādattābhyām tvādattābhyaḥ
Genitivetvādattāyāḥ tvādattayoḥ tvādattānām
Locativetvādattāyām tvādattayoḥ tvādattāsu

Adverb -tvādattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria