Declension table of ?tvādāta

Deva

NeuterSingularDualPlural
Nominativetvādātam tvādāte tvādātāni
Vocativetvādāta tvādāte tvādātāni
Accusativetvādātam tvādāte tvādātāni
Instrumentaltvādātena tvādātābhyām tvādātaiḥ
Dativetvādātāya tvādātābhyām tvādātebhyaḥ
Ablativetvādātāt tvādātābhyām tvādātebhyaḥ
Genitivetvādātasya tvādātayoḥ tvādātānām
Locativetvādāte tvādātayoḥ tvādāteṣu

Compound tvādāta -

Adverb -tvādātam -tvādātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria