Declension table of ?tvādṛśī

Deva

FeminineSingularDualPlural
Nominativetvādṛśī tvādṛśyau tvādṛśyaḥ
Vocativetvādṛśi tvādṛśyau tvādṛśyaḥ
Accusativetvādṛśīm tvādṛśyau tvādṛśīḥ
Instrumentaltvādṛśyā tvādṛśībhyām tvādṛśībhiḥ
Dativetvādṛśyai tvādṛśībhyām tvādṛśībhyaḥ
Ablativetvādṛśyāḥ tvādṛśībhyām tvādṛśībhyaḥ
Genitivetvādṛśyāḥ tvādṛśyoḥ tvādṛśīnām
Locativetvādṛśyām tvādṛśyoḥ tvādṛśīṣu

Compound tvādṛśi - tvādṛśī -

Adverb -tvādṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria