Declension table of ?tvādṛśakā

Deva

FeminineSingularDualPlural
Nominativetvādṛśakā tvādṛśake tvādṛśakāḥ
Vocativetvādṛśake tvādṛśake tvādṛśakāḥ
Accusativetvādṛśakām tvādṛśake tvādṛśakāḥ
Instrumentaltvādṛśakayā tvādṛśakābhyām tvādṛśakābhiḥ
Dativetvādṛśakāyai tvādṛśakābhyām tvādṛśakābhyaḥ
Ablativetvādṛśakāyāḥ tvādṛśakābhyām tvādṛśakābhyaḥ
Genitivetvādṛśakāyāḥ tvādṛśakayoḥ tvādṛśakānām
Locativetvādṛśakāyām tvādṛśakayoḥ tvādṛśakāsu

Adverb -tvādṛśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria