Declension table of ?tvādṛśaka

Deva

MasculineSingularDualPlural
Nominativetvādṛśakaḥ tvādṛśakau tvādṛśakāḥ
Vocativetvādṛśaka tvādṛśakau tvādṛśakāḥ
Accusativetvādṛśakam tvādṛśakau tvādṛśakān
Instrumentaltvādṛśakena tvādṛśakābhyām tvādṛśakaiḥ tvādṛśakebhiḥ
Dativetvādṛśakāya tvādṛśakābhyām tvādṛśakebhyaḥ
Ablativetvādṛśakāt tvādṛśakābhyām tvādṛśakebhyaḥ
Genitivetvādṛśakasya tvādṛśakayoḥ tvādṛśakānām
Locativetvādṛśake tvādṛśakayoḥ tvādṛśakeṣu

Compound tvādṛśaka -

Adverb -tvādṛśakam -tvādṛśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria