Declension table of ?tvādṛśa

Deva

MasculineSingularDualPlural
Nominativetvādṛśaḥ tvādṛśau tvādṛśāḥ
Vocativetvādṛśa tvādṛśau tvādṛśāḥ
Accusativetvādṛśam tvādṛśau tvādṛśān
Instrumentaltvādṛśena tvādṛśābhyām tvādṛśaiḥ tvādṛśebhiḥ
Dativetvādṛśāya tvādṛśābhyām tvādṛśebhyaḥ
Ablativetvādṛśāt tvādṛśābhyām tvādṛśebhyaḥ
Genitivetvādṛśasya tvādṛśayoḥ tvādṛśānām
Locativetvādṛśe tvādṛśayoḥ tvādṛśeṣu

Compound tvādṛśa -

Adverb -tvādṛśam -tvādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria