Declension table of ?tvāṣṭrīsāman

Deva

NeuterSingularDualPlural
Nominativetvāṣṭrīsāma tvāṣṭrīsāmnī tvāṣṭrīsāmāni
Vocativetvāṣṭrīsāman tvāṣṭrīsāma tvāṣṭrīsāmnī tvāṣṭrīsāmāni
Accusativetvāṣṭrīsāma tvāṣṭrīsāmnī tvāṣṭrīsāmāni
Instrumentaltvāṣṭrīsāmnā tvāṣṭrīsāmabhyām tvāṣṭrīsāmabhiḥ
Dativetvāṣṭrīsāmne tvāṣṭrīsāmabhyām tvāṣṭrīsāmabhyaḥ
Ablativetvāṣṭrīsāmnaḥ tvāṣṭrīsāmabhyām tvāṣṭrīsāmabhyaḥ
Genitivetvāṣṭrīsāmnaḥ tvāṣṭrīsāmnoḥ tvāṣṭrīsāmnām
Locativetvāṣṭrīsāmni tvāṣṭrīsāmani tvāṣṭrīsāmnoḥ tvāṣṭrīsāmasu

Compound tvāṣṭrīsāma -

Adverb -tvāṣṭrīsāma -tvāṣṭrīsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria