Declension table of ?tvāṅkāmā

Deva

FeminineSingularDualPlural
Nominativetvāṅkāmā tvāṅkāme tvāṅkāmāḥ
Vocativetvāṅkāme tvāṅkāme tvāṅkāmāḥ
Accusativetvāṅkāmām tvāṅkāme tvāṅkāmāḥ
Instrumentaltvāṅkāmayā tvāṅkāmābhyām tvāṅkāmābhiḥ
Dativetvāṅkāmāyai tvāṅkāmābhyām tvāṅkāmābhyaḥ
Ablativetvāṅkāmāyāḥ tvāṅkāmābhyām tvāṅkāmābhyaḥ
Genitivetvāṅkāmāyāḥ tvāṅkāmayoḥ tvāṅkāmānām
Locativetvāṅkāmāyām tvāṅkāmayoḥ tvāṅkāmāsu

Adverb -tvāṅkāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria