Declension table of ?tvāṅkāma

Deva

NeuterSingularDualPlural
Nominativetvāṅkāmam tvāṅkāme tvāṅkāmāni
Vocativetvāṅkāma tvāṅkāme tvāṅkāmāni
Accusativetvāṅkāmam tvāṅkāme tvāṅkāmāni
Instrumentaltvāṅkāmena tvāṅkāmābhyām tvāṅkāmaiḥ
Dativetvāṅkāmāya tvāṅkāmābhyām tvāṅkāmebhyaḥ
Ablativetvāṅkāmāt tvāṅkāmābhyām tvāṅkāmebhyaḥ
Genitivetvāṅkāmasya tvāṅkāmayoḥ tvāṅkāmānām
Locativetvāṅkāme tvāṅkāmayoḥ tvāṅkāmeṣu

Compound tvāṅkāma -

Adverb -tvāṅkāmam -tvāṅkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria