Declension table of ?tvāṅkāma

Deva

MasculineSingularDualPlural
Nominativetvāṅkāmaḥ tvāṅkāmau tvāṅkāmāḥ
Vocativetvāṅkāma tvāṅkāmau tvāṅkāmāḥ
Accusativetvāṅkāmam tvāṅkāmau tvāṅkāmān
Instrumentaltvāṅkāmena tvāṅkāmābhyām tvāṅkāmaiḥ tvāṅkāmebhiḥ
Dativetvāṅkāmāya tvāṅkāmābhyām tvāṅkāmebhyaḥ
Ablativetvāṅkāmāt tvāṅkāmābhyām tvāṅkāmebhyaḥ
Genitivetvāṅkāmasya tvāṅkāmayoḥ tvāṅkāmānām
Locativetvāṅkāme tvāṅkāmayoḥ tvāṅkāmeṣu

Compound tvāṅkāma -

Adverb -tvāṅkāmam -tvāṅkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria