Declension table of ?tvaṣṭi

Deva

FeminineSingularDualPlural
Nominativetvaṣṭiḥ tvaṣṭī tvaṣṭayaḥ
Vocativetvaṣṭe tvaṣṭī tvaṣṭayaḥ
Accusativetvaṣṭim tvaṣṭī tvaṣṭīḥ
Instrumentaltvaṣṭyā tvaṣṭibhyām tvaṣṭibhiḥ
Dativetvaṣṭyai tvaṣṭaye tvaṣṭibhyām tvaṣṭibhyaḥ
Ablativetvaṣṭyāḥ tvaṣṭeḥ tvaṣṭibhyām tvaṣṭibhyaḥ
Genitivetvaṣṭyāḥ tvaṣṭeḥ tvaṣṭyoḥ tvaṣṭīnām
Locativetvaṣṭyām tvaṣṭau tvaṣṭyoḥ tvaṣṭiṣu

Compound tvaṣṭi -

Adverb -tvaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria