Declension table of ?tvaṣṭā

Deva

FeminineSingularDualPlural
Nominativetvaṣṭā tvaṣṭe tvaṣṭāḥ
Vocativetvaṣṭe tvaṣṭe tvaṣṭāḥ
Accusativetvaṣṭām tvaṣṭe tvaṣṭāḥ
Instrumentaltvaṣṭayā tvaṣṭābhyām tvaṣṭābhiḥ
Dativetvaṣṭāyai tvaṣṭābhyām tvaṣṭābhyaḥ
Ablativetvaṣṭāyāḥ tvaṣṭābhyām tvaṣṭābhyaḥ
Genitivetvaṣṭāyāḥ tvaṣṭayoḥ tvaṣṭānām
Locativetvaṣṭāyām tvaṣṭayoḥ tvaṣṭāsu

Adverb -tvaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria