Declension table of ?tvaṣṭa

Deva

NeuterSingularDualPlural
Nominativetvaṣṭam tvaṣṭe tvaṣṭāni
Vocativetvaṣṭa tvaṣṭe tvaṣṭāni
Accusativetvaṣṭam tvaṣṭe tvaṣṭāni
Instrumentaltvaṣṭena tvaṣṭābhyām tvaṣṭaiḥ
Dativetvaṣṭāya tvaṣṭābhyām tvaṣṭebhyaḥ
Ablativetvaṣṭāt tvaṣṭābhyām tvaṣṭebhyaḥ
Genitivetvaṣṭasya tvaṣṭayoḥ tvaṣṭānām
Locativetvaṣṭe tvaṣṭayoḥ tvaṣṭeṣu

Compound tvaṣṭa -

Adverb -tvaṣṭam -tvaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria