Declension table of ?tvaṣṭṛmat

Deva

MasculineSingularDualPlural
Nominativetvaṣṭṛmān tvaṣṭṛmantau tvaṣṭṛmantaḥ
Vocativetvaṣṭṛman tvaṣṭṛmantau tvaṣṭṛmantaḥ
Accusativetvaṣṭṛmantam tvaṣṭṛmantau tvaṣṭṛmataḥ
Instrumentaltvaṣṭṛmatā tvaṣṭṛmadbhyām tvaṣṭṛmadbhiḥ
Dativetvaṣṭṛmate tvaṣṭṛmadbhyām tvaṣṭṛmadbhyaḥ
Ablativetvaṣṭṛmataḥ tvaṣṭṛmadbhyām tvaṣṭṛmadbhyaḥ
Genitivetvaṣṭṛmataḥ tvaṣṭṛmatoḥ tvaṣṭṛmatām
Locativetvaṣṭṛmati tvaṣṭṛmatoḥ tvaṣṭṛmatsu

Compound tvaṣṭṛmat -

Adverb -tvaṣṭṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria