Declension table of ?tvaṣṭṛmat

Deva

FeminineSingularDualPlural
Nominativetvaṣṭṛmat tvaṣṭṛmatau tvaṣṭṛmataḥ
Vocativetvaṣṭṛmat tvaṣṭṛmatau tvaṣṭṛmataḥ
Accusativetvaṣṭṛmatam tvaṣṭṛmatau tvaṣṭṛmataḥ
Instrumentaltvaṣṭṛmatā tvaṣṭṛmadbhyām tvaṣṭṛmadbhiḥ
Dativetvaṣṭṛmate tvaṣṭṛmadbhyām tvaṣṭṛmadbhyaḥ
Ablativetvaṣṭṛmataḥ tvaṣṭṛmadbhyām tvaṣṭṛmadbhyaḥ
Genitivetvaṣṭṛmataḥ tvaṣṭṛmatoḥ tvaṣṭṛmatām
Locativetvaṣṭṛmati tvaṣṭṛmatoḥ tvaṣṭṛmatsu

Compound tvaṣṭṛmat -

Adverb -tvaṣṭṛmat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria