Declension table of ?tvaṣṭṛdevatya

Deva

NeuterSingularDualPlural
Nominativetvaṣṭṛdevatyam tvaṣṭṛdevatye tvaṣṭṛdevatyāni
Vocativetvaṣṭṛdevatya tvaṣṭṛdevatye tvaṣṭṛdevatyāni
Accusativetvaṣṭṛdevatyam tvaṣṭṛdevatye tvaṣṭṛdevatyāni
Instrumentaltvaṣṭṛdevatyena tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyaiḥ
Dativetvaṣṭṛdevatyāya tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyebhyaḥ
Ablativetvaṣṭṛdevatyāt tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyebhyaḥ
Genitivetvaṣṭṛdevatyasya tvaṣṭṛdevatyayoḥ tvaṣṭṛdevatyānām
Locativetvaṣṭṛdevatye tvaṣṭṛdevatyayoḥ tvaṣṭṛdevatyeṣu

Compound tvaṣṭṛdevatya -

Adverb -tvaṣṭṛdevatyam -tvaṣṭṛdevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria