Declension table of ?tuviśuṣma

Deva

NeuterSingularDualPlural
Nominativetuviśuṣmam tuviśuṣme tuviśuṣmāṇi
Vocativetuviśuṣma tuviśuṣme tuviśuṣmāṇi
Accusativetuviśuṣmam tuviśuṣme tuviśuṣmāṇi
Instrumentaltuviśuṣmeṇa tuviśuṣmābhyām tuviśuṣmaiḥ
Dativetuviśuṣmāya tuviśuṣmābhyām tuviśuṣmebhyaḥ
Ablativetuviśuṣmāt tuviśuṣmābhyām tuviśuṣmebhyaḥ
Genitivetuviśuṣmasya tuviśuṣmayoḥ tuviśuṣmāṇām
Locativetuviśuṣme tuviśuṣmayoḥ tuviśuṣmeṣu

Compound tuviśuṣma -

Adverb -tuviśuṣmam -tuviśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria