Declension table of ?tuviśagmā

Deva

FeminineSingularDualPlural
Nominativetuviśagmā tuviśagme tuviśagmāḥ
Vocativetuviśagme tuviśagme tuviśagmāḥ
Accusativetuviśagmām tuviśagme tuviśagmāḥ
Instrumentaltuviśagmayā tuviśagmābhyām tuviśagmābhiḥ
Dativetuviśagmāyai tuviśagmābhyām tuviśagmābhyaḥ
Ablativetuviśagmāyāḥ tuviśagmābhyām tuviśagmābhyaḥ
Genitivetuviśagmāyāḥ tuviśagmayoḥ tuviśagmānām
Locativetuviśagmāyām tuviśagmayoḥ tuviśagmāsu

Adverb -tuviśagmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria