Declension table of ?tuvirādhasā

Deva

FeminineSingularDualPlural
Nominativetuvirādhasā tuvirādhase tuvirādhasāḥ
Vocativetuvirādhase tuvirādhase tuvirādhasāḥ
Accusativetuvirādhasām tuvirādhase tuvirādhasāḥ
Instrumentaltuvirādhasayā tuvirādhasābhyām tuvirādhasābhiḥ
Dativetuvirādhasāyai tuvirādhasābhyām tuvirādhasābhyaḥ
Ablativetuvirādhasāyāḥ tuvirādhasābhyām tuvirādhasābhyaḥ
Genitivetuvirādhasāyāḥ tuvirādhasayoḥ tuvirādhasānām
Locativetuvirādhasāyām tuvirādhasayoḥ tuvirādhasāsu

Adverb -tuvirādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria