Declension table of ?tuvimrakṣa

Deva

MasculineSingularDualPlural
Nominativetuvimrakṣaḥ tuvimrakṣau tuvimrakṣāḥ
Vocativetuvimrakṣa tuvimrakṣau tuvimrakṣāḥ
Accusativetuvimrakṣam tuvimrakṣau tuvimrakṣān
Instrumentaltuvimrakṣeṇa tuvimrakṣābhyām tuvimrakṣaiḥ tuvimrakṣebhiḥ
Dativetuvimrakṣāya tuvimrakṣābhyām tuvimrakṣebhyaḥ
Ablativetuvimrakṣāt tuvimrakṣābhyām tuvimrakṣebhyaḥ
Genitivetuvimrakṣasya tuvimrakṣayoḥ tuvimrakṣāṇām
Locativetuvimrakṣe tuvimrakṣayoḥ tuvimrakṣeṣu

Compound tuvimrakṣa -

Adverb -tuvimrakṣam -tuvimrakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria