Declension table of ?tuvimagha

Deva

MasculineSingularDualPlural
Nominativetuvimaghaḥ tuvimaghau tuvimaghāḥ
Vocativetuvimagha tuvimaghau tuvimaghāḥ
Accusativetuvimagham tuvimaghau tuvimaghān
Instrumentaltuvimaghena tuvimaghābhyām tuvimaghaiḥ tuvimaghebhiḥ
Dativetuvimaghāya tuvimaghābhyām tuvimaghebhyaḥ
Ablativetuvimaghāt tuvimaghābhyām tuvimaghebhyaḥ
Genitivetuvimaghasya tuvimaghayoḥ tuvimaghānām
Locativetuvimaghe tuvimaghayoḥ tuvimagheṣu

Compound tuvimagha -

Adverb -tuvimagham -tuvimaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria