Declension table of ?tuvikūrmiṇī

Deva

FeminineSingularDualPlural
Nominativetuvikūrmiṇī tuvikūrmiṇyau tuvikūrmiṇyaḥ
Vocativetuvikūrmiṇi tuvikūrmiṇyau tuvikūrmiṇyaḥ
Accusativetuvikūrmiṇīm tuvikūrmiṇyau tuvikūrmiṇīḥ
Instrumentaltuvikūrmiṇyā tuvikūrmiṇībhyām tuvikūrmiṇībhiḥ
Dativetuvikūrmiṇyai tuvikūrmiṇībhyām tuvikūrmiṇībhyaḥ
Ablativetuvikūrmiṇyāḥ tuvikūrmiṇībhyām tuvikūrmiṇībhyaḥ
Genitivetuvikūrmiṇyāḥ tuvikūrmiṇyoḥ tuvikūrmiṇīnām
Locativetuvikūrmiṇyām tuvikūrmiṇyoḥ tuvikūrmiṇīṣu

Compound tuvikūrmiṇi - tuvikūrmiṇī -

Adverb -tuvikūrmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria