Declension table of ?tuvikratu

Deva

MasculineSingularDualPlural
Nominativetuvikratuḥ tuvikratū tuvikratavaḥ
Vocativetuvikrato tuvikratū tuvikratavaḥ
Accusativetuvikratum tuvikratū tuvikratūn
Instrumentaltuvikratunā tuvikratubhyām tuvikratubhiḥ
Dativetuvikratave tuvikratubhyām tuvikratubhyaḥ
Ablativetuvikratoḥ tuvikratubhyām tuvikratubhyaḥ
Genitivetuvikratoḥ tuvikratvoḥ tuvikratūnām
Locativetuvikratau tuvikratvoḥ tuvikratuṣu

Compound tuvikratu -

Adverb -tuvikratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria