Declension table of ?tuvikṣatra

Deva

NeuterSingularDualPlural
Nominativetuvikṣatram tuvikṣatre tuvikṣatrāṇi
Vocativetuvikṣatra tuvikṣatre tuvikṣatrāṇi
Accusativetuvikṣatram tuvikṣatre tuvikṣatrāṇi
Instrumentaltuvikṣatreṇa tuvikṣatrābhyām tuvikṣatraiḥ
Dativetuvikṣatrāya tuvikṣatrābhyām tuvikṣatrebhyaḥ
Ablativetuvikṣatrāt tuvikṣatrābhyām tuvikṣatrebhyaḥ
Genitivetuvikṣatrasya tuvikṣatrayoḥ tuvikṣatrāṇām
Locativetuvikṣatre tuvikṣatrayoḥ tuvikṣatreṣu

Compound tuvikṣatra -

Adverb -tuvikṣatram -tuvikṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria