Declension table of ?tuvikṣa

Deva

NeuterSingularDualPlural
Nominativetuvikṣam tuvikṣe tuvikṣāṇi
Vocativetuvikṣa tuvikṣe tuvikṣāṇi
Accusativetuvikṣam tuvikṣe tuvikṣāṇi
Instrumentaltuvikṣeṇa tuvikṣābhyām tuvikṣaiḥ
Dativetuvikṣāya tuvikṣābhyām tuvikṣebhyaḥ
Ablativetuvikṣāt tuvikṣābhyām tuvikṣebhyaḥ
Genitivetuvikṣasya tuvikṣayoḥ tuvikṣāṇām
Locativetuvikṣe tuvikṣayoḥ tuvikṣeṣu

Compound tuvikṣa -

Adverb -tuvikṣam -tuvikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria