Declension table of ?tuvikṣa

Deva

MasculineSingularDualPlural
Nominativetuvikṣaḥ tuvikṣau tuvikṣāḥ
Vocativetuvikṣa tuvikṣau tuvikṣāḥ
Accusativetuvikṣam tuvikṣau tuvikṣān
Instrumentaltuvikṣeṇa tuvikṣābhyām tuvikṣaiḥ tuvikṣebhiḥ
Dativetuvikṣāya tuvikṣābhyām tuvikṣebhyaḥ
Ablativetuvikṣāt tuvikṣābhyām tuvikṣebhyaḥ
Genitivetuvikṣasya tuvikṣayoḥ tuvikṣāṇām
Locativetuvikṣe tuvikṣayoḥ tuvikṣeṣu

Compound tuvikṣa -

Adverb -tuvikṣam -tuvikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria