Declension table of ?tuvideṣṇa

Deva

NeuterSingularDualPlural
Nominativetuvideṣṇam tuvideṣṇe tuvideṣṇāni
Vocativetuvideṣṇa tuvideṣṇe tuvideṣṇāni
Accusativetuvideṣṇam tuvideṣṇe tuvideṣṇāni
Instrumentaltuvideṣṇena tuvideṣṇābhyām tuvideṣṇaiḥ
Dativetuvideṣṇāya tuvideṣṇābhyām tuvideṣṇebhyaḥ
Ablativetuvideṣṇāt tuvideṣṇābhyām tuvideṣṇebhyaḥ
Genitivetuvideṣṇasya tuvideṣṇayoḥ tuvideṣṇānām
Locativetuvideṣṇe tuvideṣṇayoḥ tuvideṣṇeṣu

Compound tuvideṣṇa -

Adverb -tuvideṣṇam -tuvideṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria